Singular | Dual | Plural | |
Nominativo |
अप्रसवः
aprasavaḥ |
अप्रसवौ
aprasavau |
अप्रसवाः
aprasavāḥ |
Vocativo |
अप्रसव
aprasava |
अप्रसवौ
aprasavau |
अप्रसवाः
aprasavāḥ |
Acusativo |
अप्रसवम्
aprasavam |
अप्रसवौ
aprasavau |
अप्रसवान्
aprasavān |
Instrumental |
अप्रसवेन
aprasavena |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवैः
aprasavaiḥ |
Dativo |
अप्रसवाय
aprasavāya |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवेभ्यः
aprasavebhyaḥ |
Ablativo |
अप्रसवात्
aprasavāt |
अप्रसवाभ्याम्
aprasavābhyām |
अप्रसवेभ्यः
aprasavebhyaḥ |
Genitivo |
अप्रसवस्य
aprasavasya |
अप्रसवयोः
aprasavayoḥ |
अप्रसवानाम्
aprasavānām |
Locativo |
अप्रसवे
aprasave |
अप्रसवयोः
aprasavayoḥ |
अप्रसवेषु
aprasaveṣu |