| Singular | Dual | Plural |
Nominativo |
अप्रसवधर्मिणी
aprasavadharmiṇī
|
अप्रसवधर्मिण्यौ
aprasavadharmiṇyau
|
अप्रसवधर्मिण्यः
aprasavadharmiṇyaḥ
|
Vocativo |
अप्रसवधर्मिणि
aprasavadharmiṇi
|
अप्रसवधर्मिण्यौ
aprasavadharmiṇyau
|
अप्रसवधर्मिण्यः
aprasavadharmiṇyaḥ
|
Acusativo |
अप्रसवधर्मिणीम्
aprasavadharmiṇīm
|
अप्रसवधर्मिण्यौ
aprasavadharmiṇyau
|
अप्रसवधर्मिणीः
aprasavadharmiṇīḥ
|
Instrumental |
अप्रसवधर्मिण्या
aprasavadharmiṇyā
|
अप्रसवधर्मिणीभ्याम्
aprasavadharmiṇībhyām
|
अप्रसवधर्मिणीभिः
aprasavadharmiṇībhiḥ
|
Dativo |
अप्रसवधर्मिण्यै
aprasavadharmiṇyai
|
अप्रसवधर्मिणीभ्याम्
aprasavadharmiṇībhyām
|
अप्रसवधर्मिणीभ्यः
aprasavadharmiṇībhyaḥ
|
Ablativo |
अप्रसवधर्मिण्याः
aprasavadharmiṇyāḥ
|
अप्रसवधर्मिणीभ्याम्
aprasavadharmiṇībhyām
|
अप्रसवधर्मिणीभ्यः
aprasavadharmiṇībhyaḥ
|
Genitivo |
अप्रसवधर्मिण्याः
aprasavadharmiṇyāḥ
|
अप्रसवधर्मिण्योः
aprasavadharmiṇyoḥ
|
अप्रसवधर्मिणीनाम्
aprasavadharmiṇīnām
|
Locativo |
अप्रसवधर्मिण्याम्
aprasavadharmiṇyām
|
अप्रसवधर्मिण्योः
aprasavadharmiṇyoḥ
|
अप्रसवधर्मिणीषु
aprasavadharmiṇīṣu
|