| Singular | Dual | Plural |
Nominativo |
अप्रसह्यः
aprasahyaḥ
|
अप्रसह्यौ
aprasahyau
|
अप्रसह्याः
aprasahyāḥ
|
Vocativo |
अप्रसह्य
aprasahya
|
अप्रसह्यौ
aprasahyau
|
अप्रसह्याः
aprasahyāḥ
|
Acusativo |
अप्रसह्यम्
aprasahyam
|
अप्रसह्यौ
aprasahyau
|
अप्रसह्यान्
aprasahyān
|
Instrumental |
अप्रसह्येन
aprasahyena
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्यैः
aprasahyaiḥ
|
Dativo |
अप्रसह्याय
aprasahyāya
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्येभ्यः
aprasahyebhyaḥ
|
Ablativo |
अप्रसह्यात्
aprasahyāt
|
अप्रसह्याभ्याम्
aprasahyābhyām
|
अप्रसह्येभ्यः
aprasahyebhyaḥ
|
Genitivo |
अप्रसह्यस्य
aprasahyasya
|
अप्रसह्ययोः
aprasahyayoḥ
|
अप्रसह्यानाम्
aprasahyānām
|
Locativo |
अप्रसह्ये
aprasahye
|
अप्रसह्ययोः
aprasahyayoḥ
|
अप्रसह्येषु
aprasahyeṣu
|