Singular | Dual | Plural | |
Nominativo |
अप्रसहिष्णुः
aprasahiṣṇuḥ |
अप्रसहिष्णू
aprasahiṣṇū |
अप्रसहिष्णवः
aprasahiṣṇavaḥ |
Vocativo |
अप्रसहिष्णो
aprasahiṣṇo |
अप्रसहिष्णू
aprasahiṣṇū |
अप्रसहिष्णवः
aprasahiṣṇavaḥ |
Acusativo |
अप्रसहिष्णुम्
aprasahiṣṇum |
अप्रसहिष्णू
aprasahiṣṇū |
अप्रसहिष्णूः
aprasahiṣṇūḥ |
Instrumental |
अप्रसहिष्ण्वा
aprasahiṣṇvā |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभिः
aprasahiṣṇubhiḥ |
Dativo |
अप्रसहिष्णवे
aprasahiṣṇave अप्रसहिष्ण्वै aprasahiṣṇvai |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Ablativo |
अप्रसहिष्णोः
aprasahiṣṇoḥ अप्रसहिष्ण्वाः aprasahiṣṇvāḥ |
अप्रसहिष्णुभ्याम्
aprasahiṣṇubhyām |
अप्रसहिष्णुभ्यः
aprasahiṣṇubhyaḥ |
Genitivo |
अप्रसहिष्णोः
aprasahiṣṇoḥ अप्रसहिष्ण्वाः aprasahiṣṇvāḥ |
अप्रसहिष्ण्वोः
aprasahiṣṇvoḥ |
अप्रसहिष्णूनाम्
aprasahiṣṇūnām |
Locativo |
अप्रसहिष्णौ
aprasahiṣṇau अप्रसहिष्ण्वाम् aprasahiṣṇvām |
अप्रसहिष्ण्वोः
aprasahiṣṇvoḥ |
अप्रसहिष्णुषु
aprasahiṣṇuṣu |