| Singular | Dual | Plural |
Nominativo |
अप्रसाहा
aprasāhā
|
अप्रसाहे
aprasāhe
|
अप्रसाहाः
aprasāhāḥ
|
Vocativo |
अप्रसाहे
aprasāhe
|
अप्रसाहे
aprasāhe
|
अप्रसाहाः
aprasāhāḥ
|
Acusativo |
अप्रसाहाम्
aprasāhām
|
अप्रसाहे
aprasāhe
|
अप्रसाहाः
aprasāhāḥ
|
Instrumental |
अप्रसाहया
aprasāhayā
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहाभिः
aprasāhābhiḥ
|
Dativo |
अप्रसाहायै
aprasāhāyai
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहाभ्यः
aprasāhābhyaḥ
|
Ablativo |
अप्रसाहायाः
aprasāhāyāḥ
|
अप्रसाहाभ्याम्
aprasāhābhyām
|
अप्रसाहाभ्यः
aprasāhābhyaḥ
|
Genitivo |
अप्रसाहायाः
aprasāhāyāḥ
|
अप्रसाहयोः
aprasāhayoḥ
|
अप्रसाहानाम्
aprasāhānām
|
Locativo |
अप्रसाहायाम्
aprasāhāyām
|
अप्रसाहयोः
aprasāhayoḥ
|
अप्रसाहासु
aprasāhāsu
|