| Singular | Dual | Plural |
Nominativo |
अप्रसूता
aprasūtā
|
अप्रसूते
aprasūte
|
अप्रसूताः
aprasūtāḥ
|
Vocativo |
अप्रसूते
aprasūte
|
अप्रसूते
aprasūte
|
अप्रसूताः
aprasūtāḥ
|
Acusativo |
अप्रसूताम्
aprasūtām
|
अप्रसूते
aprasūte
|
अप्रसूताः
aprasūtāḥ
|
Instrumental |
अप्रसूतया
aprasūtayā
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूताभिः
aprasūtābhiḥ
|
Dativo |
अप्रसूतायै
aprasūtāyai
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूताभ्यः
aprasūtābhyaḥ
|
Ablativo |
अप्रसूतायाः
aprasūtāyāḥ
|
अप्रसूताभ्याम्
aprasūtābhyām
|
अप्रसूताभ्यः
aprasūtābhyaḥ
|
Genitivo |
अप्रसूतायाः
aprasūtāyāḥ
|
अप्रसूतयोः
aprasūtayoḥ
|
अप्रसूतानाम्
aprasūtānām
|
Locativo |
अप्रसूतायाम्
aprasūtāyām
|
अप्रसूतयोः
aprasūtayoḥ
|
अप्रसूतासु
aprasūtāsu
|