| Singular | Dual | Plural |
Nominativo |
अप्रस्ताविकम्
aprastāvikam
|
अप्रस्ताविके
aprastāvike
|
अप्रस्ताविकानि
aprastāvikāni
|
Vocativo |
अप्रस्ताविक
aprastāvika
|
अप्रस्ताविके
aprastāvike
|
अप्रस्ताविकानि
aprastāvikāni
|
Acusativo |
अप्रस्ताविकम्
aprastāvikam
|
अप्रस्ताविके
aprastāvike
|
अप्रस्ताविकानि
aprastāvikāni
|
Instrumental |
अप्रस्ताविकेन
aprastāvikena
|
अप्रस्ताविकाभ्याम्
aprastāvikābhyām
|
अप्रस्ताविकैः
aprastāvikaiḥ
|
Dativo |
अप्रस्ताविकाय
aprastāvikāya
|
अप्रस्ताविकाभ्याम्
aprastāvikābhyām
|
अप्रस्ताविकेभ्यः
aprastāvikebhyaḥ
|
Ablativo |
अप्रस्ताविकात्
aprastāvikāt
|
अप्रस्ताविकाभ्याम्
aprastāvikābhyām
|
अप्रस्ताविकेभ्यः
aprastāvikebhyaḥ
|
Genitivo |
अप्रस्ताविकस्य
aprastāvikasya
|
अप्रस्ताविकयोः
aprastāvikayoḥ
|
अप्रस्ताविकानाम्
aprastāvikānām
|
Locativo |
अप्रस्ताविके
aprastāvike
|
अप्रस्ताविकयोः
aprastāvikayoḥ
|
अप्रस्ताविकेषु
aprastāvikeṣu
|