Singular | Dual | Plural | |
Nominativo |
अप्रहा
aprahā |
अप्रहणौ
aprahaṇau |
अप्रहणः
aprahaṇaḥ |
Vocativo |
अप्रहन्
aprahan |
अप्रहणौ
aprahaṇau |
अप्रहणः
aprahaṇaḥ |
Acusativo |
अप्रहणम्
aprahaṇam |
अप्रहणौ
aprahaṇau |
अप्रघ्नः
apraghnaḥ |
Instrumental |
अप्रघ्ना
apraghnā |
अप्रहभ्याम्
aprahabhyām |
अप्रहभिः
aprahabhiḥ |
Dativo |
अप्रघ्ने
apraghne |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Ablativo |
अप्रघ्नः
apraghnaḥ |
अप्रहभ्याम्
aprahabhyām |
अप्रहभ्यः
aprahabhyaḥ |
Genitivo |
अप्रघ्नः
apraghnaḥ |
अप्रघ्नोः
apraghnoḥ |
अप्रघ्नाम्
apraghnām |
Locativo |
अप्रघ्नि
apraghni अप्रहणि aprahaṇi |
अप्रघ्नोः
apraghnoḥ |
अप्रहसु
aprahasu |