| Singular | Dual | Plural |
Nominativo |
अप्रघ्नीः
apraghnīḥ
|
अप्रघ्न्यौ
apraghnyau
|
अप्रघ्न्यः
apraghnyaḥ
|
Vocativo |
अप्रघ्नीः
apraghnīḥ
|
अप्रघ्न्यौ
apraghnyau
|
अप्रघ्न्यः
apraghnyaḥ
|
Acusativo |
अप्रघ्न्यम्
apraghnyam
|
अप्रघ्न्यौ
apraghnyau
|
अप्रघ्न्यः
apraghnyaḥ
|
Instrumental |
अप्रघ्न्या
apraghnyā
|
अप्रघ्नीभ्याम्
apraghnībhyām
|
अप्रघ्नीभिः
apraghnībhiḥ
|
Dativo |
अप्रघ्न्ये
apraghnye
|
अप्रघ्नीभ्याम्
apraghnībhyām
|
अप्रघ्नीभ्यः
apraghnībhyaḥ
|
Ablativo |
अप्रघ्न्यः
apraghnyaḥ
|
अप्रघ्नीभ्याम्
apraghnībhyām
|
अप्रघ्नीभ्यः
apraghnībhyaḥ
|
Genitivo |
अप्रघ्न्यः
apraghnyaḥ
|
अप्रघ्न्योः
apraghnyoḥ
|
अप्रघ्न्याम्
apraghnyām
|
Locativo |
अप्रघ्न्यि
apraghnyi
|
अप्रघ्न्योः
apraghnyoḥ
|
अप्रघ्नीषु
apraghnīṣu
|