Singular | Dual | Plural | |
Nominativo |
प्राकरः
prākaraḥ |
प्राकरौ
prākarau |
प्राकराः
prākarāḥ |
Vocativo |
प्राकर
prākara |
प्राकरौ
prākarau |
प्राकराः
prākarāḥ |
Acusativo |
प्राकरम्
prākaram |
प्राकरौ
prākarau |
प्राकरान्
prākarān |
Instrumental |
प्राकरेण
prākareṇa |
प्राकराभ्याम्
prākarābhyām |
प्राकरैः
prākaraiḥ |
Dativo |
प्राकराय
prākarāya |
प्राकराभ्याम्
prākarābhyām |
प्राकरेभ्यः
prākarebhyaḥ |
Ablativo |
प्राकरात्
prākarāt |
प्राकराभ्याम्
prākarābhyām |
प्राकरेभ्यः
prākarebhyaḥ |
Genitivo |
प्राकरस्य
prākarasya |
प्राकरयोः
prākarayoḥ |
प्राकराणाम्
prākarāṇām |
Locativo |
प्राकरे
prākare |
प्राकरयोः
prākarayoḥ |
प्राकरेषु
prākareṣu |