| Singular | Dual | Plural |
| Nominativo |
प्राकारभञ्जनम्
prākārabhañjanam
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनानि
prākārabhañjanāni
|
| Vocativo |
प्राकारभञ्जन
prākārabhañjana
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनानि
prākārabhañjanāni
|
| Acusativo |
प्राकारभञ्जनम्
prākārabhañjanam
|
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनानि
prākārabhañjanāni
|
| Instrumental |
प्राकारभञ्जनेन
prākārabhañjanena
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनैः
prākārabhañjanaiḥ
|
| Dativo |
प्राकारभञ्जनाय
prākārabhañjanāya
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनेभ्यः
prākārabhañjanebhyaḥ
|
| Ablativo |
प्राकारभञ्जनात्
prākārabhañjanāt
|
प्राकारभञ्जनाभ्याम्
prākārabhañjanābhyām
|
प्राकारभञ्जनेभ्यः
prākārabhañjanebhyaḥ
|
| Genitivo |
प्राकारभञ्जनस्य
prākārabhañjanasya
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनानाम्
prākārabhañjanānām
|
| Locativo |
प्राकारभञ्जने
prākārabhañjane
|
प्राकारभञ्जनयोः
prākārabhañjanayoḥ
|
प्राकारभञ्जनेषु
prākārabhañjaneṣu
|