| Singular | Dual | Plural |
| Nominativo |
प्राकारमर्दी
prākāramardī
|
प्राकारमर्दिनौ
prākāramardinau
|
प्राकारमर्दिनः
prākāramardinaḥ
|
| Vocativo |
प्राकारमर्दिन्
prākāramardin
|
प्राकारमर्दिनौ
prākāramardinau
|
प्राकारमर्दिनः
prākāramardinaḥ
|
| Acusativo |
प्राकारमर्दिनम्
prākāramardinam
|
प्राकारमर्दिनौ
prākāramardinau
|
प्राकारमर्दिनः
prākāramardinaḥ
|
| Instrumental |
प्राकारमर्दिना
prākāramardinā
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभिः
prākāramardibhiḥ
|
| Dativo |
प्राकारमर्दिने
prākāramardine
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभ्यः
prākāramardibhyaḥ
|
| Ablativo |
प्राकारमर्दिनः
prākāramardinaḥ
|
प्राकारमर्दिभ्याम्
prākāramardibhyām
|
प्राकारमर्दिभ्यः
prākāramardibhyaḥ
|
| Genitivo |
प्राकारमर्दिनः
prākāramardinaḥ
|
प्राकारमर्दिनोः
prākāramardinoḥ
|
प्राकारमर्दिनाम्
prākāramardinām
|
| Locativo |
प्राकारमर्दिनि
prākāramardini
|
प्राकारमर्दिनोः
prākāramardinoḥ
|
प्राकारमर्दिषु
prākāramardiṣu
|