| Singular | Dual | Plural |
Nominativo |
प्राकारशेषः
prākāraśeṣaḥ
|
प्राकारशेषौ
prākāraśeṣau
|
प्राकारशेषाः
prākāraśeṣāḥ
|
Vocativo |
प्राकारशेष
prākāraśeṣa
|
प्राकारशेषौ
prākāraśeṣau
|
प्राकारशेषाः
prākāraśeṣāḥ
|
Acusativo |
प्राकारशेषम्
prākāraśeṣam
|
प्राकारशेषौ
prākāraśeṣau
|
प्राकारशेषान्
prākāraśeṣān
|
Instrumental |
प्राकारशेषेण
prākāraśeṣeṇa
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषैः
prākāraśeṣaiḥ
|
Dativo |
प्राकारशेषाय
prākāraśeṣāya
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषेभ्यः
prākāraśeṣebhyaḥ
|
Ablativo |
प्राकारशेषात्
prākāraśeṣāt
|
प्राकारशेषाभ्याम्
prākāraśeṣābhyām
|
प्राकारशेषेभ्यः
prākāraśeṣebhyaḥ
|
Genitivo |
प्राकारशेषस्य
prākāraśeṣasya
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषाणाम्
prākāraśeṣāṇām
|
Locativo |
प्राकारशेषे
prākāraśeṣe
|
प्राकारशेषयोः
prākāraśeṣayoḥ
|
प्राकारशेषेषु
prākāraśeṣeṣu
|