Singular | Dual | Plural | |
Nominativo |
प्राकृतम्
prākṛtam |
प्राकृते
prākṛte |
प्राकृतानि
prākṛtāni |
Vocativo |
प्राकृत
prākṛta |
प्राकृते
prākṛte |
प्राकृतानि
prākṛtāni |
Acusativo |
प्राकृतम्
prākṛtam |
प्राकृते
prākṛte |
प्राकृतानि
prākṛtāni |
Instrumental |
प्राकृतेन
prākṛtena |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतैः
prākṛtaiḥ |
Dativo |
प्राकृताय
prākṛtāya |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
Ablativo |
प्राकृतात्
prākṛtāt |
प्राकृताभ्याम्
prākṛtābhyām |
प्राकृतेभ्यः
prākṛtebhyaḥ |
Genitivo |
प्राकृतस्य
prākṛtasya |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतानाम्
prākṛtānām |
Locativo |
प्राकृते
prākṛte |
प्राकृतयोः
prākṛtayoḥ |
प्राकृतेषु
prākṛteṣu |