| Singular | Dual | Plural |
Nominativo |
प्राकृतिकः
prākṛtikaḥ
|
प्राकृतिकौ
prākṛtikau
|
प्राकृतिकाः
prākṛtikāḥ
|
Vocativo |
प्राकृतिक
prākṛtika
|
प्राकृतिकौ
prākṛtikau
|
प्राकृतिकाः
prākṛtikāḥ
|
Acusativo |
प्राकृतिकम्
prākṛtikam
|
प्राकृतिकौ
prākṛtikau
|
प्राकृतिकान्
prākṛtikān
|
Instrumental |
प्राकृतिकेन
prākṛtikena
|
प्राकृतिकाभ्याम्
prākṛtikābhyām
|
प्राकृतिकैः
prākṛtikaiḥ
|
Dativo |
प्राकृतिकाय
prākṛtikāya
|
प्राकृतिकाभ्याम्
prākṛtikābhyām
|
प्राकृतिकेभ्यः
prākṛtikebhyaḥ
|
Ablativo |
प्राकृतिकात्
prākṛtikāt
|
प्राकृतिकाभ्याम्
prākṛtikābhyām
|
प्राकृतिकेभ्यः
prākṛtikebhyaḥ
|
Genitivo |
प्राकृतिकस्य
prākṛtikasya
|
प्राकृतिकयोः
prākṛtikayoḥ
|
प्राकृतिकानाम्
prākṛtikānām
|
Locativo |
प्राकृतिके
prākṛtike
|
प्राकृतिकयोः
prākṛtikayoḥ
|
प्राकृतिकेषु
prākṛtikeṣu
|