| Singular | Dual | Plural |
Nominativo |
प्राकृतिकी
prākṛtikī
|
प्राकृतिक्यौ
prākṛtikyau
|
प्राकृतिक्यः
prākṛtikyaḥ
|
Vocativo |
प्राकृतिकि
prākṛtiki
|
प्राकृतिक्यौ
prākṛtikyau
|
प्राकृतिक्यः
prākṛtikyaḥ
|
Acusativo |
प्राकृतिकीम्
prākṛtikīm
|
प्राकृतिक्यौ
prākṛtikyau
|
प्राकृतिकीः
prākṛtikīḥ
|
Instrumental |
प्राकृतिक्या
prākṛtikyā
|
प्राकृतिकीभ्याम्
prākṛtikībhyām
|
प्राकृतिकीभिः
prākṛtikībhiḥ
|
Dativo |
प्राकृतिक्यै
prākṛtikyai
|
प्राकृतिकीभ्याम्
prākṛtikībhyām
|
प्राकृतिकीभ्यः
prākṛtikībhyaḥ
|
Ablativo |
प्राकृतिक्याः
prākṛtikyāḥ
|
प्राकृतिकीभ्याम्
prākṛtikībhyām
|
प्राकृतिकीभ्यः
prākṛtikībhyaḥ
|
Genitivo |
प्राकृतिक्याः
prākṛtikyāḥ
|
प्राकृतिक्योः
prākṛtikyoḥ
|
प्राकृतिकीनाम्
prākṛtikīnām
|
Locativo |
प्राकृतिक्याम्
prākṛtikyām
|
प्राकृतिक्योः
prākṛtikyoḥ
|
प्राकृतिकीषु
prākṛtikīṣu
|