| Singular | Dual | Plural |
Nominativo |
अप्राकरणिकम्
aprākaraṇikam
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकानि
aprākaraṇikāni
|
Vocativo |
अप्राकरणिक
aprākaraṇika
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकानि
aprākaraṇikāni
|
Acusativo |
अप्राकरणिकम्
aprākaraṇikam
|
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकानि
aprākaraṇikāni
|
Instrumental |
अप्राकरणिकेन
aprākaraṇikena
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकैः
aprākaraṇikaiḥ
|
Dativo |
अप्राकरणिकाय
aprākaraṇikāya
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकेभ्यः
aprākaraṇikebhyaḥ
|
Ablativo |
अप्राकरणिकात्
aprākaraṇikāt
|
अप्राकरणिकाभ्याम्
aprākaraṇikābhyām
|
अप्राकरणिकेभ्यः
aprākaraṇikebhyaḥ
|
Genitivo |
अप्राकरणिकस्य
aprākaraṇikasya
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकानाम्
aprākaraṇikānām
|
Locativo |
अप्राकरणिके
aprākaraṇike
|
अप्राकरणिकयोः
aprākaraṇikayoḥ
|
अप्राकरणिकेषु
aprākaraṇikeṣu
|