| Singular | Dual | Plural | |
| Nominativo |
प्रागारम्
prāgāram |
प्रागारे
prāgāre |
प्रागाराणि
prāgārāṇi |
| Vocativo |
प्रागार
prāgāra |
प्रागारे
prāgāre |
प्रागाराणि
prāgārāṇi |
| Acusativo |
प्रागारम्
prāgāram |
प्रागारे
prāgāre |
प्रागाराणि
prāgārāṇi |
| Instrumental |
प्रागारेण
prāgāreṇa |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारैः
prāgāraiḥ |
| Dativo |
प्रागाराय
prāgārāya |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारेभ्यः
prāgārebhyaḥ |
| Ablativo |
प्रागारात्
prāgārāt |
प्रागाराभ्याम्
prāgārābhyām |
प्रागारेभ्यः
prāgārebhyaḥ |
| Genitivo |
प्रागारस्य
prāgārasya |
प्रागारयोः
prāgārayoḥ |
प्रागाराणाम्
prāgārāṇām |
| Locativo |
प्रागारे
prāgāre |
प्रागारयोः
prāgārayoḥ |
प्रागारेषु
prāgāreṣu |