| Singular | Dual | Plural |
Nominativo |
प्राजापती
prājāpatī
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्यः
prājāpatyaḥ
|
Vocativo |
प्राजापति
prājāpati
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्यः
prājāpatyaḥ
|
Acusativo |
प्राजापतीम्
prājāpatīm
|
प्राजापत्यौ
prājāpatyau
|
प्राजापतीः
prājāpatīḥ
|
Instrumental |
प्राजापत्या
prājāpatyā
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभिः
prājāpatībhiḥ
|
Dativo |
प्राजापत्यै
prājāpatyai
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभ्यः
prājāpatībhyaḥ
|
Ablativo |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभ्यः
prājāpatībhyaḥ
|
Genitivo |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्योः
prājāpatyoḥ
|
प्राजापतीनाम्
prājāpatīnām
|
Locativo |
प्राजापत्याम्
prājāpatyām
|
प्राजापत्योः
prājāpatyoḥ
|
प्राजापतीषु
prājāpatīṣu
|