| Singular | Dual | Plural |
Nominativo |
प्राजापत्यम्
prājāpatyam
|
प्राजापत्ये
prājāpatye
|
प्राजापत्यानि
prājāpatyāni
|
Vocativo |
प्राजापत्य
prājāpatya
|
प्राजापत्ये
prājāpatye
|
प्राजापत्यानि
prājāpatyāni
|
Acusativo |
प्राजापत्यम्
prājāpatyam
|
प्राजापत्ये
prājāpatye
|
प्राजापत्यानि
prājāpatyāni
|
Instrumental |
प्राजापत्येन
prājāpatyena
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्यैः
prājāpatyaiḥ
|
Dativo |
प्राजापत्याय
prājāpatyāya
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्येभ्यः
prājāpatyebhyaḥ
|
Ablativo |
प्राजापत्यात्
prājāpatyāt
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्येभ्यः
prājāpatyebhyaḥ
|
Genitivo |
प्राजापत्यस्य
prājāpatyasya
|
प्राजापत्ययोः
prājāpatyayoḥ
|
प्राजापत्यानाम्
prājāpatyānām
|
Locativo |
प्राजापत्ये
prājāpatye
|
प्राजापत्ययोः
prājāpatyayoḥ
|
प्राजापत्येषु
prājāpatyeṣu
|