| Singular | Dual | Plural |
Nominativo |
प्राजापत्यप्रदायिनी
prājāpatyapradāyinī
|
प्राजापत्यप्रदायिन्यौ
prājāpatyapradāyinyau
|
प्राजापत्यप्रदायिन्यः
prājāpatyapradāyinyaḥ
|
Vocativo |
प्राजापत्यप्रदायिनि
prājāpatyapradāyini
|
प्राजापत्यप्रदायिन्यौ
prājāpatyapradāyinyau
|
प्राजापत्यप्रदायिन्यः
prājāpatyapradāyinyaḥ
|
Acusativo |
प्राजापत्यप्रदायिनीम्
prājāpatyapradāyinīm
|
प्राजापत्यप्रदायिन्यौ
prājāpatyapradāyinyau
|
प्राजापत्यप्रदायिनीः
prājāpatyapradāyinīḥ
|
Instrumental |
प्राजापत्यप्रदायिन्या
prājāpatyapradāyinyā
|
प्राजापत्यप्रदायिनीभ्याम्
prājāpatyapradāyinībhyām
|
प्राजापत्यप्रदायिनीभिः
prājāpatyapradāyinībhiḥ
|
Dativo |
प्राजापत्यप्रदायिन्यै
prājāpatyapradāyinyai
|
प्राजापत्यप्रदायिनीभ्याम्
prājāpatyapradāyinībhyām
|
प्राजापत्यप्रदायिनीभ्यः
prājāpatyapradāyinībhyaḥ
|
Ablativo |
प्राजापत्यप्रदायिन्याः
prājāpatyapradāyinyāḥ
|
प्राजापत्यप्रदायिनीभ्याम्
prājāpatyapradāyinībhyām
|
प्राजापत्यप्रदायिनीभ्यः
prājāpatyapradāyinībhyaḥ
|
Genitivo |
प्राजापत्यप्रदायिन्याः
prājāpatyapradāyinyāḥ
|
प्राजापत्यप्रदायिन्योः
prājāpatyapradāyinyoḥ
|
प्राजापत्यप्रदायिनीनाम्
prājāpatyapradāyinīnām
|
Locativo |
प्राजापत्यप्रदायिन्याम्
prājāpatyapradāyinyām
|
प्राजापत्यप्रदायिन्योः
prājāpatyapradāyinyoḥ
|
प्राजापत्यप्रदायिनीषु
prājāpatyapradāyinīṣu
|