| Singular | Dual | Plural |
Nominativo |
अप्राग्र्यम्
aprāgryam
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याणि
aprāgryāṇi
|
Vocativo |
अप्राग्र्य
aprāgrya
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याणि
aprāgryāṇi
|
Acusativo |
अप्राग्र्यम्
aprāgryam
|
अप्राग्र्ये
aprāgrye
|
अप्राग्र्याणि
aprāgryāṇi
|
Instrumental |
अप्राग्र्येण
aprāgryeṇa
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्यैः
aprāgryaiḥ
|
Dativo |
अप्राग्र्याय
aprāgryāya
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्येभ्यः
aprāgryebhyaḥ
|
Ablativo |
अप्राग्र्यात्
aprāgryāt
|
अप्राग्र्याभ्याम्
aprāgryābhyām
|
अप्राग्र्येभ्यः
aprāgryebhyaḥ
|
Genitivo |
अप्राग्र्यस्य
aprāgryasya
|
अप्राग्र्ययोः
aprāgryayoḥ
|
अप्राग्र्याणाम्
aprāgryāṇām
|
Locativo |
अप्राग्र्ये
aprāgrye
|
अप्राग्र्ययोः
aprāgryayoḥ
|
अप्राग्र्येषु
aprāgryeṣu
|