| Singular | Dual | Plural | |
| Nominativo |
प्राजेशम्
prājeśam |
प्राजेशे
prājeśe |
प्राजेशानि
prājeśāni |
| Vocativo |
प्राजेश
prājeśa |
प्राजेशे
prājeśe |
प्राजेशानि
prājeśāni |
| Acusativo |
प्राजेशम्
prājeśam |
प्राजेशे
prājeśe |
प्राजेशानि
prājeśāni |
| Instrumental |
प्राजेशेन
prājeśena |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशैः
prājeśaiḥ |
| Dativo |
प्राजेशाय
prājeśāya |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशेभ्यः
prājeśebhyaḥ |
| Ablativo |
प्राजेशात्
prājeśāt |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशेभ्यः
prājeśebhyaḥ |
| Genitivo |
प्राजेशस्य
prājeśasya |
प्राजेशयोः
prājeśayoḥ |
प्राजेशानाम्
prājeśānām |
| Locativo |
प्राजेशे
prājeśe |
प्राजेशयोः
prājeśayoḥ |
प्राजेशेषु
prājeśeṣu |