| Singular | Dual | Plural |
| Nominativo |
प्राजेश्वरः
prājeśvaraḥ
|
प्राजेश्वरौ
prājeśvarau
|
प्राजेश्वराः
prājeśvarāḥ
|
| Vocativo |
प्राजेश्वर
prājeśvara
|
प्राजेश्वरौ
prājeśvarau
|
प्राजेश्वराः
prājeśvarāḥ
|
| Acusativo |
प्राजेश्वरम्
prājeśvaram
|
प्राजेश्वरौ
prājeśvarau
|
प्राजेश्वरान्
prājeśvarān
|
| Instrumental |
प्राजेश्वरेण
prājeśvareṇa
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरैः
prājeśvaraiḥ
|
| Dativo |
प्राजेश्वराय
prājeśvarāya
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
| Ablativo |
प्राजेश्वरात्
prājeśvarāt
|
प्राजेश्वराभ्याम्
prājeśvarābhyām
|
प्राजेश्वरेभ्यः
prājeśvarebhyaḥ
|
| Genitivo |
प्राजेश्वरस्य
prājeśvarasya
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वराणाम्
prājeśvarāṇām
|
| Locativo |
प्राजेश्वरे
prājeśvare
|
प्राजेश्वरयोः
prājeśvarayoḥ
|
प्राजेश्वरेषु
prājeśvareṣu
|