| Singular | Dual | Plural | |
| Nominativo |
प्राज्यः
prājyaḥ |
प्राज्यौ
prājyau |
प्राज्याः
prājyāḥ |
| Vocativo |
प्राज्य
prājya |
प्राज्यौ
prājyau |
प्राज्याः
prājyāḥ |
| Acusativo |
प्राज्यम्
prājyam |
प्राज्यौ
prājyau |
प्राज्यान्
prājyān |
| Instrumental |
प्राज्येन
prājyena |
प्राज्याभ्याम्
prājyābhyām |
प्राज्यैः
prājyaiḥ |
| Dativo |
प्राज्याय
prājyāya |
प्राज्याभ्याम्
prājyābhyām |
प्राज्येभ्यः
prājyebhyaḥ |
| Ablativo |
प्राज्यात्
prājyāt |
प्राज्याभ्याम्
prājyābhyām |
प्राज्येभ्यः
prājyebhyaḥ |
| Genitivo |
प्राज्यस्य
prājyasya |
प्राज्ययोः
prājyayoḥ |
प्राज्यानाम्
prājyānām |
| Locativo |
प्राज्ये
prājye |
प्राज्ययोः
prājyayoḥ |
प्राज्येषु
prājyeṣu |