| Singular | Dual | Plural |
| Nominativo |
प्राज्यभोज्यम्
prājyabhojyam
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्यानि
prājyabhojyāni
|
| Vocativo |
प्राज्यभोज्य
prājyabhojya
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्यानि
prājyabhojyāni
|
| Acusativo |
प्राज्यभोज्यम्
prājyabhojyam
|
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्यानि
prājyabhojyāni
|
| Instrumental |
प्राज्यभोज्येन
prājyabhojyena
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्यैः
prājyabhojyaiḥ
|
| Dativo |
प्राज्यभोज्याय
prājyabhojyāya
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्येभ्यः
prājyabhojyebhyaḥ
|
| Ablativo |
प्राज्यभोज्यात्
prājyabhojyāt
|
प्राज्यभोज्याभ्याम्
prājyabhojyābhyām
|
प्राज्यभोज्येभ्यः
prājyabhojyebhyaḥ
|
| Genitivo |
प्राज्यभोज्यस्य
prājyabhojyasya
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्यानाम्
prājyabhojyānām
|
| Locativo |
प्राज्यभोज्ये
prājyabhojye
|
प्राज्यभोज्ययोः
prājyabhojyayoḥ
|
प्राज्यभोज्येषु
prājyabhojyeṣu
|