| Singular | Dual | Plural |
Nominativo |
प्राज्येन्धनतृणम्
prājyendhanatṛṇam
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणानि
prājyendhanatṛṇāni
|
Vocativo |
प्राज्येन्धनतृण
prājyendhanatṛṇa
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणानि
prājyendhanatṛṇāni
|
Acusativo |
प्राज्येन्धनतृणम्
prājyendhanatṛṇam
|
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणानि
prājyendhanatṛṇāni
|
Instrumental |
प्राज्येन्धनतृणेन
prājyendhanatṛṇena
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणैः
prājyendhanatṛṇaiḥ
|
Dativo |
प्राज्येन्धनतृणाय
prājyendhanatṛṇāya
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणेभ्यः
prājyendhanatṛṇebhyaḥ
|
Ablativo |
प्राज्येन्धनतृणात्
prājyendhanatṛṇāt
|
प्राज्येन्धनतृणाभ्याम्
prājyendhanatṛṇābhyām
|
प्राज्येन्धनतृणेभ्यः
prājyendhanatṛṇebhyaḥ
|
Genitivo |
प्राज्येन्धनतृणस्य
prājyendhanatṛṇasya
|
प्राज्येन्धनतृणयोः
prājyendhanatṛṇayoḥ
|
प्राज्येन्धनतृणानाम्
prājyendhanatṛṇānām
|
Locativo |
प्राज्येन्धनतृणे
prājyendhanatṛṇe
|
प्राज्येन्धनतृणयोः
prājyendhanatṛṇayoḥ
|
प्राज्येन्धनतृणेषु
prājyendhanatṛṇeṣu
|