| Singular | Dual | Plural |
Nominativo |
प्राक्कालः
prākkālaḥ
|
प्राक्कालौ
prākkālau
|
प्राक्कालाः
prākkālāḥ
|
Vocativo |
प्राक्काल
prākkāla
|
प्राक्कालौ
prākkālau
|
प्राक्कालाः
prākkālāḥ
|
Acusativo |
प्राक्कालम्
prākkālam
|
प्राक्कालौ
prākkālau
|
प्राक्कालान्
prākkālān
|
Instrumental |
प्राक्कालेन
prākkālena
|
प्राक्कालाभ्याम्
prākkālābhyām
|
प्राक्कालैः
prākkālaiḥ
|
Dativo |
प्राक्कालाय
prākkālāya
|
प्राक्कालाभ्याम्
prākkālābhyām
|
प्राक्कालेभ्यः
prākkālebhyaḥ
|
Ablativo |
प्राक्कालात्
prākkālāt
|
प्राक्कालाभ्याम्
prākkālābhyām
|
प्राक्कालेभ्यः
prākkālebhyaḥ
|
Genitivo |
प्राक्कालस्य
prākkālasya
|
प्राक्कालयोः
prākkālayoḥ
|
प्राक्कालानाम्
prākkālānām
|
Locativo |
प्राक्काले
prākkāle
|
प्राक्कालयोः
prākkālayoḥ
|
प्राक्कालेषु
prākkāleṣu
|