| Singular | Dual | Plural |
Nominativo |
अप्रादेशिकम्
aprādeśikam
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकानि
aprādeśikāni
|
Vocativo |
अप्रादेशिक
aprādeśika
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकानि
aprādeśikāni
|
Acusativo |
अप्रादेशिकम्
aprādeśikam
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकानि
aprādeśikāni
|
Instrumental |
अप्रादेशिकेन
aprādeśikena
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकैः
aprādeśikaiḥ
|
Dativo |
अप्रादेशिकाय
aprādeśikāya
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकेभ्यः
aprādeśikebhyaḥ
|
Ablativo |
अप्रादेशिकात्
aprādeśikāt
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकेभ्यः
aprādeśikebhyaḥ
|
Genitivo |
अप्रादेशिकस्य
aprādeśikasya
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकानाम्
aprādeśikānām
|
Locativo |
अप्रादेशिके
aprādeśike
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकेषु
aprādeśikeṣu
|