| Singular | Dual | Plural |
Nominativo |
अप्राप्तकालम्
aprāptakālam
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Vocativo |
अप्राप्तकाल
aprāptakāla
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Acusativo |
अप्राप्तकालम्
aprāptakālam
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Instrumental |
अप्राप्तकालेन
aprāptakālena
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालैः
aprāptakālaiḥ
|
Dativo |
अप्राप्तकालाय
aprāptakālāya
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालेभ्यः
aprāptakālebhyaḥ
|
Ablativo |
अप्राप्तकालात्
aprāptakālāt
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालेभ्यः
aprāptakālebhyaḥ
|
Genitivo |
अप्राप्तकालस्य
aprāptakālasya
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालानाम्
aprāptakālānām
|
Locativo |
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालेषु
aprāptakāleṣu
|