| Singular | Dual | Plural |
Nominativo |
अप्राप्तयौवनः
aprāptayauvanaḥ
|
अप्राप्तयौवनौ
aprāptayauvanau
|
अप्राप्तयौवनाः
aprāptayauvanāḥ
|
Vocativo |
अप्राप्तयौवन
aprāptayauvana
|
अप्राप्तयौवनौ
aprāptayauvanau
|
अप्राप्तयौवनाः
aprāptayauvanāḥ
|
Acusativo |
अप्राप्तयौवनम्
aprāptayauvanam
|
अप्राप्तयौवनौ
aprāptayauvanau
|
अप्राप्तयौवनान्
aprāptayauvanān
|
Instrumental |
अप्राप्तयौवनेन
aprāptayauvanena
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनैः
aprāptayauvanaiḥ
|
Dativo |
अप्राप्तयौवनाय
aprāptayauvanāya
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनेभ्यः
aprāptayauvanebhyaḥ
|
Ablativo |
अप्राप्तयौवनात्
aprāptayauvanāt
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनेभ्यः
aprāptayauvanebhyaḥ
|
Genitivo |
अप्राप्तयौवनस्य
aprāptayauvanasya
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनानाम्
aprāptayauvanānām
|
Locativo |
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनेषु
aprāptayauvaneṣu
|