| Singular | Dual | Plural |
Nominativo |
अप्रामाण्यम्
aprāmāṇyam
|
अप्रामाण्ये
aprāmāṇye
|
अप्रामाण्यानि
aprāmāṇyāni
|
Vocativo |
अप्रामाण्य
aprāmāṇya
|
अप्रामाण्ये
aprāmāṇye
|
अप्रामाण्यानि
aprāmāṇyāni
|
Acusativo |
अप्रामाण्यम्
aprāmāṇyam
|
अप्रामाण्ये
aprāmāṇye
|
अप्रामाण्यानि
aprāmāṇyāni
|
Instrumental |
अप्रामाण्येन
aprāmāṇyena
|
अप्रामाण्याभ्याम्
aprāmāṇyābhyām
|
अप्रामाण्यैः
aprāmāṇyaiḥ
|
Dativo |
अप्रामाण्याय
aprāmāṇyāya
|
अप्रामाण्याभ्याम्
aprāmāṇyābhyām
|
अप्रामाण्येभ्यः
aprāmāṇyebhyaḥ
|
Ablativo |
अप्रामाण्यात्
aprāmāṇyāt
|
अप्रामाण्याभ्याम्
aprāmāṇyābhyām
|
अप्रामाण्येभ्यः
aprāmāṇyebhyaḥ
|
Genitivo |
अप्रामाण्यस्य
aprāmāṇyasya
|
अप्रामाण्ययोः
aprāmāṇyayoḥ
|
अप्रामाण्यानाम्
aprāmāṇyānām
|
Locativo |
अप्रामाण्ये
aprāmāṇye
|
अप्रामाण्ययोः
aprāmāṇyayoḥ
|
अप्रामाण्येषु
aprāmāṇyeṣu
|