Singular | Dual | Plural | |
Nominativo |
अप्रायुः
aprāyuḥ |
अप्रायू
aprāyū |
अप्रायवः
aprāyavaḥ |
Vocativo |
अप्रायो
aprāyo |
अप्रायू
aprāyū |
अप्रायवः
aprāyavaḥ |
Acusativo |
अप्रायुम्
aprāyum |
अप्रायू
aprāyū |
अप्रायूः
aprāyūḥ |
Instrumental |
अप्राय्वा
aprāyvā |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभिः
aprāyubhiḥ |
Dativo |
अप्रायवे
aprāyave अप्राय्वै aprāyvai |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभ्यः
aprāyubhyaḥ |
Ablativo |
अप्रायोः
aprāyoḥ अप्राय्वाः aprāyvāḥ |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभ्यः
aprāyubhyaḥ |
Genitivo |
अप्रायोः
aprāyoḥ अप्राय्वाः aprāyvāḥ |
अप्राय्वोः
aprāyvoḥ |
अप्रायूणाम्
aprāyūṇām |
Locativo |
अप्रायौ
aprāyau अप्राय्वाम् aprāyvām |
अप्राय्वोः
aprāyvoḥ |
अप्रायुषु
aprāyuṣu |