Singular | Dual | Plural | |
Nominativo |
प्राणादः
prāṇādaḥ |
प्राणादौ
prāṇādau |
प्राणादाः
prāṇādāḥ |
Vocativo |
प्राणाद
prāṇāda |
प्राणादौ
prāṇādau |
प्राणादाः
prāṇādāḥ |
Acusativo |
प्राणादम्
prāṇādam |
प्राणादौ
prāṇādau |
प्राणादान्
prāṇādān |
Instrumental |
प्राणादेन
prāṇādena |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादैः
prāṇādaiḥ |
Dativo |
प्राणादाय
prāṇādāya |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादेभ्यः
prāṇādebhyaḥ |
Ablativo |
प्राणादात्
prāṇādāt |
प्राणादाभ्याम्
prāṇādābhyām |
प्राणादेभ्यः
prāṇādebhyaḥ |
Genitivo |
प्राणादस्य
prāṇādasya |
प्राणादयोः
prāṇādayoḥ |
प्राणादानाम्
prāṇādānām |
Locativo |
प्राणादे
prāṇāde |
प्राणादयोः
prāṇādayoḥ |
प्राणादेषु
prāṇādeṣu |