| Singular | Dual | Plural |
Nominativo |
प्राणाधिकम्
prāṇādhikam
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकानि
prāṇādhikāni
|
Vocativo |
प्राणाधिक
prāṇādhika
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकानि
prāṇādhikāni
|
Acusativo |
प्राणाधिकम्
prāṇādhikam
|
प्राणाधिके
prāṇādhike
|
प्राणाधिकानि
prāṇādhikāni
|
Instrumental |
प्राणाधिकेन
prāṇādhikena
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकैः
prāṇādhikaiḥ
|
Dativo |
प्राणाधिकाय
prāṇādhikāya
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकेभ्यः
prāṇādhikebhyaḥ
|
Ablativo |
प्राणाधिकात्
prāṇādhikāt
|
प्राणाधिकाभ्याम्
prāṇādhikābhyām
|
प्राणाधिकेभ्यः
prāṇādhikebhyaḥ
|
Genitivo |
प्राणाधिकस्य
prāṇādhikasya
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकानाम्
prāṇādhikānām
|
Locativo |
प्राणाधिके
prāṇādhike
|
प्राणाधिकयोः
prāṇādhikayoḥ
|
प्राणाधिकेषु
prāṇādhikeṣu
|