| Singular | Dual | Plural |
Nominativo |
प्राणान्तम्
prāṇāntam
|
प्राणान्ते
prāṇānte
|
प्राणान्तानि
prāṇāntāni
|
Vocativo |
प्राणान्त
prāṇānta
|
प्राणान्ते
prāṇānte
|
प्राणान्तानि
prāṇāntāni
|
Acusativo |
प्राणान्तम्
prāṇāntam
|
प्राणान्ते
prāṇānte
|
प्राणान्तानि
prāṇāntāni
|
Instrumental |
प्राणान्तेन
prāṇāntena
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्तैः
prāṇāntaiḥ
|
Dativo |
प्राणान्ताय
prāṇāntāya
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्तेभ्यः
prāṇāntebhyaḥ
|
Ablativo |
प्राणान्तात्
prāṇāntāt
|
प्राणान्ताभ्याम्
prāṇāntābhyām
|
प्राणान्तेभ्यः
prāṇāntebhyaḥ
|
Genitivo |
प्राणान्तस्य
prāṇāntasya
|
प्राणान्तयोः
prāṇāntayoḥ
|
प्राणान्तानाम्
prāṇāntānām
|
Locativo |
प्राणान्ते
prāṇānte
|
प्राणान्तयोः
prāṇāntayoḥ
|
प्राणान्तेषु
prāṇānteṣu
|