| Singular | Dual | Plural |
Nominativo |
प्राणापहारिणी
prāṇāpahāriṇī
|
प्राणापहारिण्यौ
prāṇāpahāriṇyau
|
प्राणापहारिण्यः
prāṇāpahāriṇyaḥ
|
Vocativo |
प्राणापहारिणि
prāṇāpahāriṇi
|
प्राणापहारिण्यौ
prāṇāpahāriṇyau
|
प्राणापहारिण्यः
prāṇāpahāriṇyaḥ
|
Acusativo |
प्राणापहारिणीम्
prāṇāpahāriṇīm
|
प्राणापहारिण्यौ
prāṇāpahāriṇyau
|
प्राणापहारिणीः
prāṇāpahāriṇīḥ
|
Instrumental |
प्राणापहारिण्या
prāṇāpahāriṇyā
|
प्राणापहारिणीभ्याम्
prāṇāpahāriṇībhyām
|
प्राणापहारिणीभिः
prāṇāpahāriṇībhiḥ
|
Dativo |
प्राणापहारिण्यै
prāṇāpahāriṇyai
|
प्राणापहारिणीभ्याम्
prāṇāpahāriṇībhyām
|
प्राणापहारिणीभ्यः
prāṇāpahāriṇībhyaḥ
|
Ablativo |
प्राणापहारिण्याः
prāṇāpahāriṇyāḥ
|
प्राणापहारिणीभ्याम्
prāṇāpahāriṇībhyām
|
प्राणापहारिणीभ्यः
prāṇāpahāriṇībhyaḥ
|
Genitivo |
प्राणापहारिण्याः
prāṇāpahāriṇyāḥ
|
प्राणापहारिण्योः
prāṇāpahāriṇyoḥ
|
प्राणापहारिणीनाम्
prāṇāpahāriṇīnām
|
Locativo |
प्राणापहारिण्याम्
prāṇāpahāriṇyām
|
प्राणापहारिण्योः
prāṇāpahāriṇyoḥ
|
प्राणापहारिणीषु
prāṇāpahāriṇīṣu
|