| Singular | Dual | Plural |
Nominativo |
प्राणार्थी
prāṇārthī
|
प्राणार्थिनौ
prāṇārthinau
|
प्राणार्थिनः
prāṇārthinaḥ
|
Vocativo |
प्राणार्थिन्
prāṇārthin
|
प्राणार्थिनौ
prāṇārthinau
|
प्राणार्थिनः
prāṇārthinaḥ
|
Acusativo |
प्राणार्थिनम्
prāṇārthinam
|
प्राणार्थिनौ
prāṇārthinau
|
प्राणार्थिनः
prāṇārthinaḥ
|
Instrumental |
प्राणार्थिना
prāṇārthinā
|
प्राणार्थिभ्याम्
prāṇārthibhyām
|
प्राणार्थिभिः
prāṇārthibhiḥ
|
Dativo |
प्राणार्थिने
prāṇārthine
|
प्राणार्थिभ्याम्
prāṇārthibhyām
|
प्राणार्थिभ्यः
prāṇārthibhyaḥ
|
Ablativo |
प्राणार्थिनः
prāṇārthinaḥ
|
प्राणार्थिभ्याम्
prāṇārthibhyām
|
प्राणार्थिभ्यः
prāṇārthibhyaḥ
|
Genitivo |
प्राणार्थिनः
prāṇārthinaḥ
|
प्राणार्थिनोः
prāṇārthinoḥ
|
प्राणार्थिनाम्
prāṇārthinām
|
Locativo |
प्राणार्थिनि
prāṇārthini
|
प्राणार्थिनोः
prāṇārthinoḥ
|
प्राणार्थिषु
prāṇārthiṣu
|