Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राणैकशतविध prāṇaikaśatavidha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणैकशतविधः prāṇaikaśatavidhaḥ
प्राणैकशतविधौ prāṇaikaśatavidhau
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Vocativo प्राणैकशतविध prāṇaikaśatavidha
प्राणैकशतविधौ prāṇaikaśatavidhau
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Acusativo प्राणैकशतविधम् prāṇaikaśatavidham
प्राणैकशतविधौ prāṇaikaśatavidhau
प्राणैकशतविधान् prāṇaikaśatavidhān
Instrumental प्राणैकशतविधेन prāṇaikaśatavidhena
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधैः prāṇaikaśatavidhaiḥ
Dativo प्राणैकशतविधाय prāṇaikaśatavidhāya
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधेभ्यः prāṇaikaśatavidhebhyaḥ
Ablativo प्राणैकशतविधात् prāṇaikaśatavidhāt
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधेभ्यः prāṇaikaśatavidhebhyaḥ
Genitivo प्राणैकशतविधस्य prāṇaikaśatavidhasya
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधानाम् prāṇaikaśatavidhānām
Locativo प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधेषु prāṇaikaśatavidheṣu