| Singular | Dual | Plural |
Nominativo |
प्राणैकशतविधः
prāṇaikaśatavidhaḥ
|
प्राणैकशतविधौ
prāṇaikaśatavidhau
|
प्राणैकशतविधाः
prāṇaikaśatavidhāḥ
|
Vocativo |
प्राणैकशतविध
prāṇaikaśatavidha
|
प्राणैकशतविधौ
prāṇaikaśatavidhau
|
प्राणैकशतविधाः
prāṇaikaśatavidhāḥ
|
Acusativo |
प्राणैकशतविधम्
prāṇaikaśatavidham
|
प्राणैकशतविधौ
prāṇaikaśatavidhau
|
प्राणैकशतविधान्
prāṇaikaśatavidhān
|
Instrumental |
प्राणैकशतविधेन
prāṇaikaśatavidhena
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधैः
prāṇaikaśatavidhaiḥ
|
Dativo |
प्राणैकशतविधाय
prāṇaikaśatavidhāya
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधेभ्यः
prāṇaikaśatavidhebhyaḥ
|
Ablativo |
प्राणैकशतविधात्
prāṇaikaśatavidhāt
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधेभ्यः
prāṇaikaśatavidhebhyaḥ
|
Genitivo |
प्राणैकशतविधस्य
prāṇaikaśatavidhasya
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधानाम्
prāṇaikaśatavidhānām
|
Locativo |
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधेषु
prāṇaikaśatavidheṣu
|