| Singular | Dual | Plural |
Nominativo |
प्राणोपहारः
prāṇopahāraḥ
|
प्राणोपहारौ
prāṇopahārau
|
प्राणोपहाराः
prāṇopahārāḥ
|
Vocativo |
प्राणोपहार
prāṇopahāra
|
प्राणोपहारौ
prāṇopahārau
|
प्राणोपहाराः
prāṇopahārāḥ
|
Acusativo |
प्राणोपहारम्
prāṇopahāram
|
प्राणोपहारौ
prāṇopahārau
|
प्राणोपहारान्
prāṇopahārān
|
Instrumental |
प्राणोपहारेण
prāṇopahāreṇa
|
प्राणोपहाराभ्याम्
prāṇopahārābhyām
|
प्राणोपहारैः
prāṇopahāraiḥ
|
Dativo |
प्राणोपहाराय
prāṇopahārāya
|
प्राणोपहाराभ्याम्
prāṇopahārābhyām
|
प्राणोपहारेभ्यः
prāṇopahārebhyaḥ
|
Ablativo |
प्राणोपहारात्
prāṇopahārāt
|
प्राणोपहाराभ्याम्
prāṇopahārābhyām
|
प्राणोपहारेभ्यः
prāṇopahārebhyaḥ
|
Genitivo |
प्राणोपहारस्य
prāṇopahārasya
|
प्राणोपहारयोः
prāṇopahārayoḥ
|
प्राणोपहाराणाम्
prāṇopahārāṇām
|
Locativo |
प्राणोपहारे
prāṇopahāre
|
प्राणोपहारयोः
prāṇopahārayoḥ
|
प्राणोपहारेषु
prāṇopahāreṣu
|