Singular | Dual | Plural | |
Nominativo |
प्राणनः
prāṇanaḥ |
प्राणनौ
prāṇanau |
प्राणनाः
prāṇanāḥ |
Vocativo |
प्राणन
prāṇana |
प्राणनौ
prāṇanau |
प्राणनाः
prāṇanāḥ |
Acusativo |
प्राणनम्
prāṇanam |
प्राणनौ
prāṇanau |
प्राणनान्
prāṇanān |
Instrumental |
प्राणनेन
prāṇanena |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनैः
prāṇanaiḥ |
Dativo |
प्राणनाय
prāṇanāya |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनेभ्यः
prāṇanebhyaḥ |
Ablativo |
प्राणनात्
prāṇanāt |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनेभ्यः
prāṇanebhyaḥ |
Genitivo |
प्राणनस्य
prāṇanasya |
प्राणनयोः
prāṇanayoḥ |
प्राणनानाम्
prāṇanānām |
Locativo |
प्राणने
prāṇane |
प्राणनयोः
prāṇanayoḥ |
प्राणनेषु
prāṇaneṣu |