Singular | Dual | Plural | |
Nominativo |
प्राणना
prāṇanā |
प्राणने
prāṇane |
प्राणनाः
prāṇanāḥ |
Vocativo |
प्राणने
prāṇane |
प्राणने
prāṇane |
प्राणनाः
prāṇanāḥ |
Acusativo |
प्राणनाम्
prāṇanām |
प्राणने
prāṇane |
प्राणनाः
prāṇanāḥ |
Instrumental |
प्राणनया
prāṇanayā |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनाभिः
prāṇanābhiḥ |
Dativo |
प्राणनायै
prāṇanāyai |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनाभ्यः
prāṇanābhyaḥ |
Ablativo |
प्राणनायाः
prāṇanāyāḥ |
प्राणनाभ्याम्
prāṇanābhyām |
प्राणनाभ्यः
prāṇanābhyaḥ |
Genitivo |
प्राणनायाः
prāṇanāyāḥ |
प्राणनयोः
prāṇanayoḥ |
प्राणनानाम्
prāṇanānām |
Locativo |
प्राणनायाम्
prāṇanāyām |
प्राणनयोः
prāṇanayoḥ |
प्राणनासु
prāṇanāsu |