| Singular | Dual | Plural |
Nominativo |
प्राणिद्यूतम्
prāṇidyūtam
|
प्राणिद्यूते
prāṇidyūte
|
प्राणिद्यूतानि
prāṇidyūtāni
|
Vocativo |
प्राणिद्यूत
prāṇidyūta
|
प्राणिद्यूते
prāṇidyūte
|
प्राणिद्यूतानि
prāṇidyūtāni
|
Acusativo |
प्राणिद्यूतम्
prāṇidyūtam
|
प्राणिद्यूते
prāṇidyūte
|
प्राणिद्यूतानि
prāṇidyūtāni
|
Instrumental |
प्राणिद्यूतेन
prāṇidyūtena
|
प्राणिद्यूताभ्याम्
prāṇidyūtābhyām
|
प्राणिद्यूतैः
prāṇidyūtaiḥ
|
Dativo |
प्राणिद्यूताय
prāṇidyūtāya
|
प्राणिद्यूताभ्याम्
prāṇidyūtābhyām
|
प्राणिद्यूतेभ्यः
prāṇidyūtebhyaḥ
|
Ablativo |
प्राणिद्यूतात्
prāṇidyūtāt
|
प्राणिद्यूताभ्याम्
prāṇidyūtābhyām
|
प्राणिद्यूतेभ्यः
prāṇidyūtebhyaḥ
|
Genitivo |
प्राणिद्यूतस्य
prāṇidyūtasya
|
प्राणिद्यूतयोः
prāṇidyūtayoḥ
|
प्राणिद्यूतानाम्
prāṇidyūtānām
|
Locativo |
प्राणिद्यूते
prāṇidyūte
|
प्राणिद्यूतयोः
prāṇidyūtayoḥ
|
प्राणिद्यूतेषु
prāṇidyūteṣu
|