| Singular | Dual | Plural |
Nominativo |
प्राणिमाता
prāṇimātā
|
प्राणिमातारौ
prāṇimātārau
|
प्राणिमातारः
prāṇimātāraḥ
|
Vocativo |
प्राणिमातः
prāṇimātaḥ
|
प्राणिमातारौ
prāṇimātārau
|
प्राणिमातारः
prāṇimātāraḥ
|
Acusativo |
प्राणिमातारम्
prāṇimātāram
|
प्राणिमातारौ
prāṇimātārau
|
प्राणिमातॄः
prāṇimātṝḥ
|
Instrumental |
प्राणिमात्रा
prāṇimātrā
|
प्राणिमातृभ्याम्
prāṇimātṛbhyām
|
प्राणिमातृभिः
prāṇimātṛbhiḥ
|
Dativo |
प्राणिमात्रे
prāṇimātre
|
प्राणिमातृभ्याम्
prāṇimātṛbhyām
|
प्राणिमातृभ्यः
prāṇimātṛbhyaḥ
|
Ablativo |
प्राणिमातुः
prāṇimātuḥ
|
प्राणिमातृभ्याम्
prāṇimātṛbhyām
|
प्राणिमातृभ्यः
prāṇimātṛbhyaḥ
|
Genitivo |
प्राणिमातुः
prāṇimātuḥ
|
प्राणिमात्रोः
prāṇimātroḥ
|
प्राणिमातॄणाम्
prāṇimātṝṇām
|
Locativo |
प्राणिमातरि
prāṇimātari
|
प्राणिमात्रोः
prāṇimātroḥ
|
प्राणिमातृषु
prāṇimātṛṣu
|