| Singular | Dual | Plural |
Nominativo |
प्राणिहिता
prāṇihitā
|
प्राणिहिते
prāṇihite
|
प्राणिहिताः
prāṇihitāḥ
|
Vocativo |
प्राणिहिते
prāṇihite
|
प्राणिहिते
prāṇihite
|
प्राणिहिताः
prāṇihitāḥ
|
Acusativo |
प्राणिहिताम्
prāṇihitām
|
प्राणिहिते
prāṇihite
|
प्राणिहिताः
prāṇihitāḥ
|
Instrumental |
प्राणिहितया
prāṇihitayā
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहिताभिः
prāṇihitābhiḥ
|
Dativo |
प्राणिहितायै
prāṇihitāyai
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहिताभ्यः
prāṇihitābhyaḥ
|
Ablativo |
प्राणिहितायाः
prāṇihitāyāḥ
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहिताभ्यः
prāṇihitābhyaḥ
|
Genitivo |
प्राणिहितायाः
prāṇihitāyāḥ
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितानाम्
prāṇihitānām
|
Locativo |
प्राणिहितायाम्
prāṇihitāyām
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितासु
prāṇihitāsu
|