Singular | Dual | Plural | |
Nominativo |
प्राणिणिषुः
prāṇiṇiṣuḥ |
प्राणिणिषू
prāṇiṇiṣū |
प्राणिणिषवः
prāṇiṇiṣavaḥ |
Vocativo |
प्राणिणिषो
prāṇiṇiṣo |
प्राणिणिषू
prāṇiṇiṣū |
प्राणिणिषवः
prāṇiṇiṣavaḥ |
Acusativo |
प्राणिणिषुम्
prāṇiṇiṣum |
प्राणिणिषू
prāṇiṇiṣū |
प्राणिणिषूः
prāṇiṇiṣūḥ |
Instrumental |
प्राणिणिष्वा
prāṇiṇiṣvā |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभिः
prāṇiṇiṣubhiḥ |
Dativo |
प्राणिणिषवे
prāṇiṇiṣave प्राणिणिष्वै prāṇiṇiṣvai |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ |
Ablativo |
प्राणिणिषोः
prāṇiṇiṣoḥ प्राणिणिष्वाः prāṇiṇiṣvāḥ |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ |
Genitivo |
प्राणिणिषोः
prāṇiṇiṣoḥ प्राणिणिष्वाः prāṇiṇiṣvāḥ |
प्राणिणिष्वोः
prāṇiṇiṣvoḥ |
प्राणिणिषूणाम्
prāṇiṇiṣūṇām |
Locativo |
प्राणिणिषौ
prāṇiṇiṣau प्राणिणिष्वाम् prāṇiṇiṣvām |
प्राणिणिष्वोः
prāṇiṇiṣvoḥ |
प्राणिणिषुषु
prāṇiṇiṣuṣu |