| Singular | Dual | Plural |
Nominativo |
प्राणिणिष्वी
prāṇiṇiṣvī
|
प्राणिणिष्व्यौ
prāṇiṇiṣvyau
|
प्राणिणिष्व्यः
prāṇiṇiṣvyaḥ
|
Vocativo |
प्राणिणिष्वि
prāṇiṇiṣvi
|
प्राणिणिष्व्यौ
prāṇiṇiṣvyau
|
प्राणिणिष्व्यः
prāṇiṇiṣvyaḥ
|
Acusativo |
प्राणिणिष्वीम्
prāṇiṇiṣvīm
|
प्राणिणिष्व्यौ
prāṇiṇiṣvyau
|
प्राणिणिष्वीः
prāṇiṇiṣvīḥ
|
Instrumental |
प्राणिणिष्व्या
prāṇiṇiṣvyā
|
प्राणिणिष्वीभ्याम्
prāṇiṇiṣvībhyām
|
प्राणिणिष्वीभिः
prāṇiṇiṣvībhiḥ
|
Dativo |
प्राणिणिष्व्यै
prāṇiṇiṣvyai
|
प्राणिणिष्वीभ्याम्
prāṇiṇiṣvībhyām
|
प्राणिणिष्वीभ्यः
prāṇiṇiṣvībhyaḥ
|
Ablativo |
प्राणिणिष्व्याः
prāṇiṇiṣvyāḥ
|
प्राणिणिष्वीभ्याम्
prāṇiṇiṣvībhyām
|
प्राणिणिष्वीभ्यः
prāṇiṇiṣvībhyaḥ
|
Genitivo |
प्राणिणिष्व्याः
prāṇiṇiṣvyāḥ
|
प्राणिणिष्व्योः
prāṇiṇiṣvyoḥ
|
प्राणिणिष्वीणाम्
prāṇiṇiṣvīṇām
|
Locativo |
प्राणिणिष्व्याम्
prāṇiṇiṣvyām
|
प्राणिणिष्व्योः
prāṇiṇiṣvyoḥ
|
प्राणिणिष्वीषु
prāṇiṇiṣvīṣu
|