Singular | Dual | Plural | |
Nominativo |
प्राणी
prāṇī |
प्राणिनौ
prāṇinau |
प्राणिनः
prāṇinaḥ |
Vocativo |
प्राणिन्
prāṇin |
प्राणिनौ
prāṇinau |
प्राणिनः
prāṇinaḥ |
Acusativo |
प्राणिनम्
prāṇinam |
प्राणिनौ
prāṇinau |
प्राणिनः
prāṇinaḥ |
Instrumental |
प्राणिना
prāṇinā |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभिः
prāṇibhiḥ |
Dativo |
प्राणिने
prāṇine |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभ्यः
prāṇibhyaḥ |
Ablativo |
प्राणिनः
prāṇinaḥ |
प्राणिभ्याम्
prāṇibhyām |
प्राणिभ्यः
prāṇibhyaḥ |
Genitivo |
प्राणिनः
prāṇinaḥ |
प्राणिनोः
prāṇinoḥ |
प्राणिनाम्
prāṇinām |
Locativo |
प्राणिनि
prāṇini |
प्राणिनोः
prāṇinoḥ |
प्राणिषु
prāṇiṣu |