| Singular | Dual | Plural |
Nominativo |
प्रातरपवर्गा
prātarapavargā
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाः
prātarapavargāḥ
|
Vocativo |
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाः
prātarapavargāḥ
|
Acusativo |
प्रातरपवर्गाम्
prātarapavargām
|
प्रातरपवर्गे
prātarapavarge
|
प्रातरपवर्गाः
prātarapavargāḥ
|
Instrumental |
प्रातरपवर्गया
prātarapavargayā
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गाभिः
prātarapavargābhiḥ
|
Dativo |
प्रातरपवर्गायै
prātarapavargāyai
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गाभ्यः
prātarapavargābhyaḥ
|
Ablativo |
प्रातरपवर्गायाः
prātarapavargāyāḥ
|
प्रातरपवर्गाभ्याम्
prātarapavargābhyām
|
प्रातरपवर्गाभ्यः
prātarapavargābhyaḥ
|
Genitivo |
प्रातरपवर्गायाः
prātarapavargāyāḥ
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गाणाम्
prātarapavargāṇām
|
Locativo |
प्रातरपवर्गायाम्
prātarapavargāyām
|
प्रातरपवर्गयोः
prātarapavargayoḥ
|
प्रातरपवर्गासु
prātarapavargāsu
|