| Singular | Dual | Plural |
Nominativo |
प्रातरह्नः
prātarahnaḥ
|
प्रातरह्नौ
prātarahnau
|
प्रातरह्नाः
prātarahnāḥ
|
Vocativo |
प्रातरह्न
prātarahna
|
प्रातरह्नौ
prātarahnau
|
प्रातरह्नाः
prātarahnāḥ
|
Acusativo |
प्रातरह्नम्
prātarahnam
|
प्रातरह्नौ
prātarahnau
|
प्रातरह्नान्
prātarahnān
|
Instrumental |
प्रातरह्नेन
prātarahnena
|
प्रातरह्नाभ्याम्
prātarahnābhyām
|
प्रातरह्नैः
prātarahnaiḥ
|
Dativo |
प्रातरह्नाय
prātarahnāya
|
प्रातरह्नाभ्याम्
prātarahnābhyām
|
प्रातरह्नेभ्यः
prātarahnebhyaḥ
|
Ablativo |
प्रातरह्नात्
prātarahnāt
|
प्रातरह्नाभ्याम्
prātarahnābhyām
|
प्रातरह्नेभ्यः
prātarahnebhyaḥ
|
Genitivo |
प्रातरह्नस्य
prātarahnasya
|
प्रातरह्नयोः
prātarahnayoḥ
|
प्रातरह्नानाम्
prātarahnānām
|
Locativo |
प्रातरह्ने
prātarahne
|
प्रातरह्नयोः
prātarahnayoḥ
|
प्रातरह्नेषु
prātarahneṣu
|